Thursday, January 16, 2014

उपरूपकाणि ।

उपरूपकाणि अधोक्तानि अष्टादश सन्ति ।
१ –नाटिका
२ –त्रोटकमǃ
३ –गोष्ठी
४ –सट्टकम्
५ –नाट्यरासकम्
६ –प्रस्थानम्
७ –उल्लाप्यम्
८ –काव्यम्
९ –प्रेंखणम्
१० –रासकम्
११ –संलापकम्
१२ –श्रीगदितम्
१३ –शिल्पकम्
१४ –विलासिका
१५ –दुर्मल्लिका
१६ –प्रकरणिका
१७ –हल्लीशः
१८ –भाणिका

इति

दशरूपकाणाम् एकैकशः उदाहरणम्

१ – नाटकम् – शाकुन्तलम्‚ मुद्राराक्षस२ – प्रकरणम् – मृच्छकटिकम्‚ मालतीमाधवम्३ – भाणः – लीलामधुकरः४ – प्रहसनम् – लटकमेलकम्‚ धूर्तचरितम्५ – डिमः – त्रिपुरदाह६ – व्यायोगः – सौगन्धिकाहरणम्‚ मध्यमव्यायोगः७ – समवकारः – समुद्रमथनम्८ – वीथी – मालविका९ – अंक – शर्मिष्ठाययातिः१० – ईहामृगः – कुसुमशेखरविजयः

Saturday, January 11, 2014

श्रीमद्भगवद्गीतावैशिष्ट्यम्

श्रीमद्भगवद्गीता महाभारतस्य भीष्मपर्वणि अस्ति ।
युद्धसमये भगवता श्रीकृष्णेन अर्जुनं प्रति अस्य उपदेशः कृतः ।
अस्मिन् अष्टादशाध्यायाः सन्ति ।
श्रीमद्भगवद्गीतायां ७०० श्लोकाः सन्ति ।

श्रीमद्भगवद्गीतायाः प्रथमः श्लोकः ।

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामका पाण्वाश्चैव किमकुर्वत् संजयǃ ।।

एषः श्लोकः धृतराष्ट्रः संजयं प्रति उक्तवान् ।

                            महाभारतस्य मंगलाचरणम् ।

                                                     


                                  नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

                                  देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।


                      

                           महाभारतयुद्धं अष्टादशदिनानि प्राचलत्                          द्वयोः पक्षयोः सैन्यप्रमाणं अष्टादश अक्षौहिणी इति आसीत् ।                          महाभारते अष्टादश अध्यायाः सन्ति ।                           महाभारतस्य प्रसिद्धांशे श्रीमद्भगवद्गीतायामपि अष्टादशअध्यायाः सन्ति । 

महाभारतस्य अष्टादश पर्वाणि ।

महाभारते अष्टादशपर्वाणि सन्ति ।  एतेषां नामानि निम्नोक्तानि सन्ति ।

  1. आदिपर्व
  2. सभापर्व
  3. वनपर्व (अरण्यपर्व)
  4. विराटपर्व
  5. उद्‍योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्ण्‍ापर्व
  9. शल्यपर्व
  10. सौषुप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. आनुशासनिकपर्व
  14. अश्वमेधपर्व
  15. मौसलपर्व
  16. महाप्रस्थानपर्व
  17. स्वर्गारोहणपर्व