Saturday, January 11, 2014

श्रीमद्भगवद्गीतावैशिष्ट्यम्

श्रीमद्भगवद्गीता महाभारतस्य भीष्मपर्वणि अस्ति ।
युद्धसमये भगवता श्रीकृष्णेन अर्जुनं प्रति अस्य उपदेशः कृतः ।
अस्मिन् अष्टादशाध्यायाः सन्ति ।
श्रीमद्भगवद्गीतायां ७०० श्लोकाः सन्ति ।

श्रीमद्भगवद्गीतायाः प्रथमः श्लोकः ।

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामका पाण्वाश्चैव किमकुर्वत् संजयǃ ।।

एषः श्लोकः धृतराष्ट्रः संजयं प्रति उक्तवान् ।

No comments:

Post a Comment